B 193-33 Bhairavapratiṣṭhā(vidhi)
Manuscript culture infobox
Filmed in: B 193/33
Title: Bhairavapratiṣṭhā[vidhi]
Dimensions: 21.5 x 8 cm x 57 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 2/252
Remarks:
Reel No. B 0193/33
Inventory No. 9406
Title Bhairavapratiṣṭhāvidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material Thyasaphu
State complete
Size 18.5 x 8.0 cm
Binding Hole(s)
Folios 55
Lines per Page 15–23
Foliation not indicated
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 2/252
Manuscript Features
Excerpts
Beginning
❖ oṁ namaḥ mahābhairavāya || manḍapasya naiṛ((tya))bhāge udakavalipadānaṃ || sūryārtha ||
gurunamaskāra || nyāsa || ṣaḍaṅgena || jalapātra || arghapātra || bhūtasu(!)ddhi || ātmapūjā || āvāhana ||
triheva || hetukādi 10 || brahmānyādi 8 || asitāgā 9 || balipāṭha 5 || pūrvvādigdvārapūjanaṃ kārayet || validigi
vidigaviye || oṃ 5 lāṁ līṁ lūṁ ▒ indrādivaliṃ gṛhṇa 2 svāhā || (exp. 2b1–11)
End
mūrttimūrtteśvarāyuktā vyaṃga(!) yāvat iha na hi |
tāvat kālaṃ tvayā hy atra sthatavyaṃ bhairavājñayā || ||
yāvat candrasya sūryasya tāvat vākāsame dine |
tāvat tvaṃ bhavate nityaṃ thātavyaṃ ca ((la yi))sthirā bhava ||
thirayā āhuti((mantra)) viyamantra || mūlamantrana(!) calana sthiro bhava 2 namo nama svāhā || mūlamantrana(!)
pratiṣṭhāhuti || dhāra 27 || rājābhiṣeka || vāke || pratisthito śi(!) deveśi(!) tyādi || sagvana || ārathi ||
āśirvvāda || saphalanaluya || mūlena || paśujāgavidhithyaṃ || māṃsāhuti || vidhithaṃ || māṃsāhutipūrṇā
(exp. 55t16–55b6, 55b8–9)
«Sub-Colophon(s)»
thvateṁ ((bhairava))pratiṣṭhāvidhiḥ || (55b7)
«Colophon(s)»
homadhenake vidhitheṁ || ❖ || (exp. 55b10)
Microfilm Details
Reel No. B 0193/33
Date of Filming none
Exposures 56
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 04-07-2012
Bibliography