B 193-33 Bhairavapratiṣṭhā(vidhi)

Manuscript culture infobox

Filmed in: B 193/33
Title: Bhairavapratiṣṭhā[vidhi]
Dimensions: 21.5 x 8 cm x 57 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 2/252
Remarks:


Reel No. B 0193/33

Inventory No. 9406

Title Bhairavapratiṣṭhāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material Thyasaphu

State complete

Size 18.5 x 8.0 cm

Binding Hole(s)

Folios 55

Lines per Page 15–23

Foliation not indicated

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 2/252

Manuscript Features

Excerpts

Beginning

❖ oṁ namaḥ mahābhairavāya || manḍapasya naiṛ((tya))bhāge udakavalipadānaṃ || sūryārtha ||

gurunamaskāra || nyāsa || ṣaḍaṅgena || jalapātra || arghapātra || bhūtasu(!)ddhi || ātmapūjā || āvāhana ||

triheva || hetukādi 10 || brahmānyādi 8 || asitāgā 9 || balipāṭha 5 || pūrvvādigdvārapūjanaṃ kārayet || validigi

vidigaviye || oṃ 5 lāṁ līṁ lūṁ ▒ indrādivaliṃ gṛhṇa 2 svāhā || (exp. 2b1–11)


End

mūrttimūrtteśvarāyuktā vyaṃga(!) yāvat iha na hi |

tāvat kālaṃ tvayā hy atra sthatavyaṃ bhairavājñayā || ||


yāvat candrasya sūryasya tāvat vākāsame dine |

tāvat tvaṃ bhavate nityaṃ thātavyaṃ ca ((la yi))sthirā bhava ||


thirayā āhuti((mantra)) viyamantra || mūlamantrana(!) calana sthiro bhava 2 namo nama svāhā || mūlamantrana(!)

pratiṣṭhāhuti || dhāra 27 || rājābhiṣeka || vāke || pratisthito śi(!) deveśi(!) tyādi || sagvana || ārathi ||

āśirvvāda || saphalanaluya || mūlena || paśujāgavidhithyaṃ || māṃsāhuti || vidhithaṃ || māṃsāhutipūrṇā

(exp. 55t16–55b6, 55b8–9)


«Sub-Colophon(s)»


thvateṁ ((bhairava))pratiṣṭhāvidhiḥ || (55b7)


«Colophon(s)»


homadhenake vidhitheṁ || ❖ || (exp. 55b10)


Microfilm Details

Reel No. B 0193/33

Date of Filming none

Exposures 56

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 04-07-2012

Bibliography